MADHWA · sloka · Vishnu

Vishnu sloka

ಶಾಂತಾಕಾರಂ ಭುಜಗಶಯನಂ ಪದ್ಮನಾಭಂ ಸುರೇಶಂ
ವಿಶ್ವಾಧಾರಂ ಗಗನ ಸದೃಶಂ ಮೇಘವರ್ಣಂ ಶುಭಾಂಗಂ
ಲಕ್ಷ್ಮೀಕಾಂತಂ ಕಮಲನಯನಂ ಯೋಗಿಬಿರ್ಧ್ಯಾನಗಮಯಂ
ವಂದೇ ವಿಷ್ಣುಂ ಭವಭಯಹರಂ ಸರ್ವಲೋಕೈಕನಾಥಂ

Shaanta-Aakaaram Bhujaga-Shayanam Padma-Naabham Sura-Iisham
Vishva-Aadhaaram Gagana-Sadrsham Megha-Varnna Shubha-Anggam|
Lakssmii-Kaantam Kamala-Nayanam Yogibhir-Dhyaana-Gamyam
Vande Vissnnum Bhava-Bhaya-Haram Sarva-Loka-Eka-Naatham ||


ಮಂಗಳಂ ಭಾಗವನ್ ವಿಷ್ಣು ಮಂಗಳಂ ಮಧುಸೂಧನಃ
ಮಂಗಳಂ ಪುಂಡರೀಕಾಕ್ಷ ಮಂಗಳಾಯ ಗರುಡ ಧ್ವಜಃ

Mangalam Bhagwan Vishnu Mangalam Madhusudhana
Mangalam Pundareekaksham Mangalaya Gardua Dhwaja

hanuma · MADHWA · slokas

Hanumantha sloka

ಮನೋಜವಂ ಮಾರುತತುಲ್ಯವೇಗಂ ಜಿತೇನ್ದ್ರಿಯಂ ಬುದ್ದಿಮತಾಂ ವರಿಷ್ಟಂ
ವಾತಾತ್ಮಜಂ ವಾನರಯೂಥ ಮುಖ್ಯಂ ಶ್ರೀ ರಾಮದೂತಂ ಶಿರಸಾ ನಮಾಮಿ

Manojavam maruta tulya vegam, jitendriyam buddhi mataam varishtham
vaataatmajam vaanara yooth mukhyam, shree raama dootam Shirasa namaami


ಬುದ್ದಿರ್ಭಲಂ ಯಶೋಧ್ಯರ್ಯಂ ನಿರ್ಭಯತ್ವಂ ಆರೋಗತಾ
ಅಜಾಡ್ಯತ್ವಂ ವಾಕ್ಪಟುತ್ವಂ ಚ ಹನುಮತ್ ಸ್ಮರಣಾದ್ಭವೇತ್

buddhirbalaM yaSodhairyaM nirbhayatva-marOgataa |
ajaaDyaM vaakpaTutvaM cha hanumat-smaraNaad-bhavEt ||

MADHWA · rama · sloka

Slokas on Lord Raama(for kids)

ಶ್ರೀ ರಾಮ ರಾಮ ರಾಮೇತಿ ರಮೇ ರಾಮೇ ಮನೋರಮೇ |
ಸಹಸ್ರನಾಮ ತತ್ತುಲ್ಯಂ ರಾಮನಾಮ ವರಾನನೆ |

Sri Raama Raama Raame[a-I]ti Rame Raame Manorame |
Sahasra-Naama Tat-Tulyam Raama-Naama Vara-[A]anane ||

ರಾಮಾಯ ರಾಮ ಭದ್ರಾಯ ರಾಮ ಚಂದ್ರಾಯ ವೇದಸೆ
ರಘುನಾಥಾಯ ನಾಥಾಯ ಸೀತಾಯಾಃ ಪತಯೇ ನಮಃ

Ramaya Rama Bhadraya Ramachandraya Vedhase
Raghu Nathaya Nathaya Sitayah Pataye Namaha ||

Apadamapa Hataram Dataram Sarva Sampadam
Loka Bhi Ramam Sri Ramam Bhuyo Bhuyo Namamyaham||

Neelambuja shyamala komalaangam Sita-samaaropita vamabhagam
Paanau-mahaa-saayaka charu-chaapam Namami Raamam Raghu-vamsha naatham||

MADHWA · sloka · Vadirajaru

Strotra’s written by Sri Vadirajaru

everyday · MADHWA · slokas

Daily slokas

Sloka to chant while getting up from the bed:
ಕರಾಗ್ರೇ ವಸತೇ ಲಕ್ಷ್ಮೀ ಕರಮಧ್ಯೆ ಸರಸ್ವತಿ
ಕರಮೂಲೇ ತು ಗೋವಿಂದಃ ಪ್ರಭಾತೇ ಕರದರ್ಶನಂ

Sloka to chant before stepping into floor from bed

ಸಮುದ್ರ ವಸನೆ ದೇವಿ ಪರ್ವತ ಸ್ತನಮನ್ದಲೆ
ವಿಷ್ನುಪತ್ನಿ ನಮಸ್ತುಭ್ಯಂ ಪಾದಸ್ಪರ್ಶಂ ಕ್ಷಮಸ್ವಮೆ

Sloka to chant while taking bath

ಗಂಗೇಚ ಯಮುನೇಚೈವ ಗೋದಾವರಿ ಸರಸ್ವತಿ
ನರ್ಮದೇ ಸಿಂಧು ಕಾವೇರಿ ಜಲೇಸ್ಮಿನ್ ಸನ್ನಿಧಿಂ ಕುರು

Mantra snana

ಅಪವಿತ್ರ ಪವಿತ್ರೋವಾ ಸರ್ವಾವಸ್ತಾಂ ಗತೋಪಿವಾ
ಯಸ್ಮರೇತ್ ಪುಂಡರೀಕಾಕ್ಷಂ ಸಭಾಹ್ಯಾಭಂತರ ಶುಚಿ:

Sloka to chant while doing pradakshine and namaskara

ಯಾನಿ ಕಾನಿಚ ಪಾಪಾನಿ ಜನ್ಮಾಂತರ ಕೃತಾನಿಚ
ತಾನಿ ತಾನಿ ವಿನಶ್ಯಂತಿ ಪ್ರದಕ್ಷಿಣ ಪದೇ ಪದೇ

Sloka to chant while taking theertha

ಅಕಾಲ ಮೃತ್ಯು ಹರಣಂ ಸರ್ವವ್ಯಾಧಿ ನಿವಾರಣಂ
ಸಮಸ್ತ ದುರಿತೋಪಶಮನಂ ವಿಷ್ಣು ಪಾದೋದಕಂ ಶುಭಂ

Sloka to chant before taking medicine

ಶರೀರೆ ಜರ್ಜರೀ ಭೂತೆ ವ್ಯಾದಿಗ್ರಸ್ತೇ ಕಳೇಬರೇ
ಔಷಧಂ ಜಾನ್ಹವಿ ತೋಯಂ ವೈದ್ಯೋ ನಾರಾಯಣೋ ಹರೀ

Sloka to chant while praying to god:

ಅಪರಾಧ ಸಹಸ್ರಾಣಿ ಕ್ರಿಯಂತೆ ಅಹರ್ನಿಶಂ
ದಾಸೋ ಆಯಮಿಥಿಮಾಂ ಮತ್ವ ಕ್ಷಮಸ್ವ ಪರಮೇಶ್ವರ

ಪಾಪೋಹಂ ಪಾಪಕರ್ಮಾಹಂ ಪಾಪಾತ್ಮ ಪಾಪ ಸಂಭವಃ
ತ್ರಾಹಿಮಾಂ ಕೃಪಯಾ ದೇವ ಶರಣಾಗತ ವತ್ಸಲ

Sloka to chant while lighting the lamp

ದೀಪಂ ಜ್ಯೋತಿ ಪರಬ್ರಹ್ಮ ದೀಪೇನ ಸರ್ವತಮೋಪಃ
ದೀಪೇನ ಸಾಧ್ಯತೇ ದೀಪಂ ಸಂಧ್ಯಾ ದೀಪಂ ನಮೋಸ್ತುತೇ

Sloka for smooth travel

ಕುಂಕುಮಾಂಕಿತ ವರ್ಣಾಯ ಕುಂದೇಂದು ಧವಲಾಯಚ
ವಿಷ್ಣುವಾಹ ನಮಸ್ತುಭ್ಯಂ ಪಕ್ಷಿರಾಜಾಯತೇ ನಮಃ

Sloka to chant while doing pradakshine of ashwatha vruksha

ಮೂಲತೋ ಬ್ರಹ್ಮರೂಪಾಯ ಮಧ್ಯತೋ ವಿಷ್ಣುರೂಪಿಣೇ
ಅಗ್ರತಃ ಶಿವರೂಪಾಯ ಅಶ್ವತ್ಥಾಯ ನಮೋ ನಮಃ

Sloka to chant before sleep

ರಾಮಂ ಸ್ಕಂದಂ ಹನೂಮನ್ತಂ ವೈನತೇಯಂ ವೃಕೋದರಂ
ಶಯನೇಯಃ ಸ್ಮರೇನಿತ್ಯಂ ದುಸ್ವಪ್ನಂ ತಸ್ಯ ನಸ್ಯತಿಃ

 

Dasa koota · MADHWA · Yathigalu

Mangala slokagalu(Madhwa yathi/dasa sreshtara dhyana sloka)

slokas(in Kannada)

Shuklaambharadharam vishnum shashivarnam chaturbhujam |
prasannavadanam dhyaayet sarva vignopa-shaantaye ||

Sarva vigna-prashamanam sarva siddhikaram param |
sarva jeeva pranetaaram vande vijayadam harim ||

Sama charana sarojam saandra-neelaambu-daabham |
jagana-nihita-paanim mandanam mandanaanaam |
taruna tulasimaalaa-kandharam kanjanetram
sadaya-dhavala-haasam vithalam chintayaami ||

Kalyaanaadbhuta-gaatraaya kaamitaartha-pradaayine |
sreemadvenkata-naathaaya sreenivaasaayate namah ||

Shreemat soubhaagya jananim stoumi lakshmi sanaataneem |
sarva kaama phalaavaapti saadhanaika sukhaavahaam ||

Buddhirbalam yasho dhairyam nirbhayatva marogataa |
ajaadhyam vaakpatutvam cha hanoomat smaranaadbhavet ||

Brahmaantaa guravah sakshat ishtam daivam shriyah patih |
Acharyah shrimad acharyah santu me janma janmani ||

Abhramam bhan^ga rahitam ajadam vimalam sadha |
Anandatiirtham atulam bhaje tapatrayapaham ||

Mithya siddhantha durdhvanta vidvamsana vichakshanah |
Jayatheerthakya taranir basatamno hrudambare ||

Chitraih padaishcha gambhiraih vakyaih manair akhanditaih|
Gurubhaavam vya~njayanti bhaati shri jayatiirtha vaak ||

Kale phalati surudrumah chintamanir api yachane daataa |
Vararthi sakalam abhiishtam darshana matrat shripadarajo munih||

Tamvande nr^isimha thiirtha nilayam shrii vyasarat pujitam |
Dhyayantam manasa nr^isimha charanam shri padarajam gurum ||

Arthikalpita kalpoyam pratyarthi gaja kesari |
Vyaasatiirtha gururbhuuyad asmad ishtaartha siddhaye ||

Tapovidya viraktyadi sadgunauakarakanaham |
Vaadiraaja gurun vande hayagriva dayashrayan ||

Bhaktanam manasam bhoja bhanave kamadhenave |
Namatam kalpatarave vijayindra gurave namaha ||

Bhavabodha kr^itam seve raghoottama mahaagurum |
Yachchishya shishya shishyaadyah tippanyaachaarya samjitaj||

Pujyaya raghavendraya satyadharma rataya cha |
Bhajatam kalpavr^ikshaya namatam kamadhenave ||

Durvadi dhvantaravaye vaishnavendi varendave |
Shri raghavendra gurave namo atyanta dayalave ||

Apada mouli paryantam gurunam akr^itim smaret.h |
Tena vignah pranashyamti siddhyanti cha manorathah ||

DASA KOOTA:
Manmanobhishta varadam sarvabhishtha phalapradham |
Purandara gurum vande daasa shreshtham dayanidhim ||

Aj~nana timira chchedam buddhi sampathpradayakam |
Vij~nana vimalam shantam vijayakhya gurum baje ||

Bhopalajata padabjam papali hariharinam |
Gopaladasa mideham gopala haridarshanam ||

Jalajeshtha nibhakaram jagadhishapadhashrayam |
Jagatitala vikhyatam jagannatha gurum bhaje ||

Prana pati padadvandva pankajasakta manasam |
Shamadi guna samyuktam shri pranesharya gurum bhaje ||

Pr^ithvi mandala madhyasthah puurna bodha matanugah |
Vaishnava vishnu hr^idayas tan namasye guruun mama ||


 

MADHWA

Slokas for kshamapane(offences)

Aparadha sahasrani kriyanthe aaharnisam maya,

Daso aayamithi maam mathwa kshamaswa parameshwara 

Oh god, I commit thousands of offences routinely,

So please think me as your slave and please pardon me

——————

Paapoham paapa Karmaaham, Paap atmaa paapa sambhavaTraahi naam pundari kaaksham sarva paapa haro hari

O Heavenly Father, I realise that I am fallen and am sinful. I beseech Thee, O Father to dispel my sins.

————

anyathA sharaNaM nAsti tvameva sharaNaM mama |

tasmAd kAruNya bhAvena rakSha rakSha janaradhana||

I have no other refuge, Thou art my sole refuge,

Out of sense of compassion, protect me, O Supreme Lord!

dhanvanthri · MADHWA · sloka

Dhanvanthri – Protector from all dieseases

Om Namo Bhagavate
Maha Sudharshana
Vasudevaya Dhanvantaraye;
Amrutha Kalasa Hasthaaya
Sarva Bhaya Vinasaya
Sarva Roka Nivaranaya
Thri Lokya Pathaye
Thri Lokya Nithaye
Sri Maha Vishnu Swarupa
Sri Dhanvantri Swarupa
Sri Sri Sri Aoushata; chakra Narayana Swaha

“Obeisances unto the Supreme Bhagavan known as Sudarshana Vasudev Dhanvantari, the holder of the Kalasha full of nectar of immortality, who removes all fears, who removes all diseases, the well wisher of the three worlds, and sustainer of the three worlds, He is Vishnu swarup, by the name Dhanvantari empowered to heal the Jiva souls.”