Dasa koota · MADHWA · Yathigalu

Mangala slokagalu(Madhwa yathi/dasa sreshtara dhyana sloka)

slokas(in Kannada)

Shuklaambharadharam vishnum shashivarnam chaturbhujam |
prasannavadanam dhyaayet sarva vignopa-shaantaye ||

Sarva vigna-prashamanam sarva siddhikaram param |
sarva jeeva pranetaaram vande vijayadam harim ||

Sama charana sarojam saandra-neelaambu-daabham |
jagana-nihita-paanim mandanam mandanaanaam |
taruna tulasimaalaa-kandharam kanjanetram
sadaya-dhavala-haasam vithalam chintayaami ||

Kalyaanaadbhuta-gaatraaya kaamitaartha-pradaayine |
sreemadvenkata-naathaaya sreenivaasaayate namah ||

Shreemat soubhaagya jananim stoumi lakshmi sanaataneem |
sarva kaama phalaavaapti saadhanaika sukhaavahaam ||

Buddhirbalam yasho dhairyam nirbhayatva marogataa |
ajaadhyam vaakpatutvam cha hanoomat smaranaadbhavet ||

Brahmaantaa guravah sakshat ishtam daivam shriyah patih |
Acharyah shrimad acharyah santu me janma janmani ||

Abhramam bhan^ga rahitam ajadam vimalam sadha |
Anandatiirtham atulam bhaje tapatrayapaham ||

Mithya siddhantha durdhvanta vidvamsana vichakshanah |
Jayatheerthakya taranir basatamno hrudambare ||

Chitraih padaishcha gambhiraih vakyaih manair akhanditaih|
Gurubhaavam vya~njayanti bhaati shri jayatiirtha vaak ||

Kale phalati surudrumah chintamanir api yachane daataa |
Vararthi sakalam abhiishtam darshana matrat shripadarajo munih||

Tamvande nr^isimha thiirtha nilayam shrii vyasarat pujitam |
Dhyayantam manasa nr^isimha charanam shri padarajam gurum ||

Arthikalpita kalpoyam pratyarthi gaja kesari |
Vyaasatiirtha gururbhuuyad asmad ishtaartha siddhaye ||

Tapovidya viraktyadi sadgunauakarakanaham |
Vaadiraaja gurun vande hayagriva dayashrayan ||

Bhaktanam manasam bhoja bhanave kamadhenave |
Namatam kalpatarave vijayindra gurave namaha ||

Bhavabodha kr^itam seve raghoottama mahaagurum |
Yachchishya shishya shishyaadyah tippanyaachaarya samjitaj||

Pujyaya raghavendraya satyadharma rataya cha |
Bhajatam kalpavr^ikshaya namatam kamadhenave ||

Durvadi dhvantaravaye vaishnavendi varendave |
Shri raghavendra gurave namo atyanta dayalave ||

Apada mouli paryantam gurunam akr^itim smaret.h |
Tena vignah pranashyamti siddhyanti cha manorathah ||

DASA KOOTA:
Manmanobhishta varadam sarvabhishtha phalapradham |
Purandara gurum vande daasa shreshtham dayanidhim ||

Aj~nana timira chchedam buddhi sampathpradayakam |
Vij~nana vimalam shantam vijayakhya gurum baje ||

Bhopalajata padabjam papali hariharinam |
Gopaladasa mideham gopala haridarshanam ||

Jalajeshtha nibhakaram jagadhishapadhashrayam |
Jagatitala vikhyatam jagannatha gurum bhaje ||

Prana pati padadvandva pankajasakta manasam |
Shamadi guna samyuktam shri pranesharya gurum bhaje ||

Pr^ithvi mandala madhyasthah puurna bodha matanugah |
Vaishnava vishnu hr^idayas tan namasye guruun mama ||


 

2 thoughts on “Mangala slokagalu(Madhwa yathi/dasa sreshtara dhyana sloka)

Leave a comment