guru jagannatha dasaru · MADHWA · sulaadhi

Hasthodaka suladhi

hasthodhaka suladhi

Rāga: Bhairavi tāḷa: Dhruva
hariyu uṇḍanna nam’ma guru rāghavēndrarige।
parama bhakutiyinda arūpisō bagiya।
aritu nityadali parama bhakutaru nīḍe।
paramādaradalli guru kaiyyakombuvanu।
vara yatigaḷannōdaka giri sāgara samavu।
maraḷi nīḍōdu jala nirutadali।
vara brahmacārigiḍe sariyenisuvōdu phala।
vara gr̥hasthanigittenna eraḍu enisovōdu।
vara vanasthanigiḍe vara śatavenisōdu।
paramahansagiḍe vara anantavāguvudaiyya।
aritu ī pariyinda niruta nīḍuvudaiyya।
guruvuṇḍa maneyalli haritānumbuvōnu।
hariyuṇḍa sthaḷadalli vara brahmāṇḍa umbōdu।
vara śāstra sid’dhavidu guruvantaryāmi nam’ma।
guru jagannāthaviṭhṭhala parama haruṣa baḍuvōnu।।

tāḷa: Maṭṭa
anna sāmāgradalli indu kēśava yenni।
munna bhārati paramānna nārāyaṇa।
innu bhakṣake sūryaranna mādhava ghrutake।
cenna lakumi gōvinda yenni।
munna kṣīrake vāṇi annu viṣṇudēva।
ghanna maṇḍigi brahma innu madhughāti।
beṇṇeyalli vāyu canna trivikrama।
munna dadhiyalli sōma varuṇa।
vāma। nannu tiḷi sūpa canna vīpa śrīdhara।
munna śākha patra sonnagadira mitra।
canna hr̥ṣikēśa innu phaladalli।
ghanna śēṣanalli ranna padumanābha।
munna āmladalli svarṇagauri alli।
annu dāmōdara annāmlapati rudra।
canna jayā patiyu munna śarkara। śata।
man’yu vāsudēva ghanna mahima। guru ja।
gannāthaviṭhṭhala pāvanna padayuga। mannadoḷu nenasutiru।।

tāḷa: Triviḍa
paripari upaskāra paramēṣṭhi pradyumna।
arivōdu kaṭu yamavara anirud’dhanna।
vara indu sāsivi ēḷa marīci।
jīragiyalli karpūra candana। kē।
śara bage bage vidha parimaḷadravyake।
smaranu puruṣōttama dēvanippa।
vara rasa ghruta taila pakvadi।
irutiha budhanadhōkṣaja mūruti।
smarisu kūṣmāṇḍa tila māṣa saṇḍigeyali।
vara dakṣa narahari dēvana nenisu।
irutippa manu māṣa bhakṣa। a।
dhvara kāryakacyuta mūrutiyō।
saracira lavaṇadalli niru’r̥ti janārdana।
irutiha śākha phala rasake prāṇōpēndra।
parama puruṣa dēva nihanendu tiḷivōdu।
vara tāmbūla gaṅgā hari nāmaniruvōnu।
vara svādōdakadalli irutippa budhanalli।
irutiha kr̥ṣṇadēva guru jagannāthaviṭhṭhala।
naritu nīḍalu nam’ma guru kaiyyakombōnu।।

tāḷa: Aṭṭa
ondondu kavaḷa gōvindanna smarisutta।
indunibhā bhakṣya kavaḷakke। acyuta।
nendu śākha kavaḷa dhanvantri smarisutta।
munde paramānna ondondu kavaḷakke।
andu viṣṇu pāṇḍuraṅgana smarisutta।
kundillada beṇṇeyumba kāladalli।
tāṇḍava kr̥ṣṇanu dadhyāna kavaḷa śrīnivāsa।
nendu। sutaila ghruta pakvake। veṅkaṭa।
nendu kadaḷi drākṣi kharjūra dāḍima।
chanda nārīkēḷa cūta dhātri jambu।
kandamūla phala bhakṣa kālakke।
nandanandana bālakr̥ṣṇanna smarisutta।
tanda jala pānadalli viṣṇudēva।
nindirade vara tāmbūla kavaḷadalli।
sundara pradyumnadēvanu smarisutta।
llinda āpōśana dvayadalli vāyustha।
indirā ramaṇana mukundana dhēnisi।
nandādi ī rīti cintisi nīḍalu।
sundara guru rāghavēndrā0targata nam’ma।
indirāpati guru jagannāthaviṭhṭhala। tā।
nandadi kaikoṇḍu mannisi porevōnu।।

tāḷa: Ādi
aritu ī pariyinda niruta hastōdaka।
gurugaḷigarpise tvaritadi kaikoṇḍu।
parama sukhavittu paripālipariha।
paradalli ivarige baruva durita।
taridu porevaru illavō ivaranu biṭṭare।
hariyu allade matten’yaru ārai।
hari tā muniyē gurugaḷu kāyuvaru।
gurugaḷu muniyē hari tā kāyanu।
vara śāstra purāṇavu pēḷōdu।
guruvē tāyitande guruvē mamadaiva।
guruvē pāravāra guruvē gati nīti।
guruvē pālisendu gurugaḷa bhajise।
guruvu doretare hari tā dorevanu।
guruvu maretare hari tā marevanu।
gurugaḷa pāda śira pariyanta smarisalu pāpa।
parihāravāgōdu guruvantargata nam’ma।
guru jagannāthaviṭhṭhala paramahansa parama puruṣa baḍuvōnu।।

jate
cintisi padārtha intu nīḍalu guru।
antaga guru jagannāthaviṭhṭhala komba।।

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s