Apoopa dana is compared with Bhu-dana. This means the punya obtained by doing this dana is only comparable to a dana which is equivalent of Bhu dana. This is the glory and greatness of apoopa dana.
The apoopa’s counting 33 in numbers are put in a brass vessel along with jaggery, ghee and dakshina. The vessel must be of brass or bronze (कांस्य पात्र). This vessel is then offered to Lord Sri Purushottama and dana-sankalpa is performed. This brass vessel with apoopa’s is then given to a Brahmana. These 33 number of apoopa’s represent 33 forms of Lord Vishnu. These forms are to be meditated while offering dana.
Apoopa dana sankalpa
ಆಚಮನ, ಪ್ರಣಾಯಾಮ, ದೇಶಕಾಲ ಉಚ್ಚಾರಣ, ….. ಏವಂಗುಣ ವಿಶೇಷಣ ವಿಶಿಷ್ಟಾಯಾಂ ಶುಭತಿಥೌ ಅಸ್ಮತ್ ಗುರುವಂತರ್ಗತ, ಶ್ರೀ ರಾಘವೇಂದ್ರತೀರ್ಥ ಗುರುವಂತರ್ಗತ, ತ್ರಯ: ತ್ರಿಂಶಕ್ ಕೋಟಿ ದೇವತಾಂತರ್ಗತ ಭಾರತೀರಮಣ ಮುಖ್ಯಪ್ರಾಣಾಂತರ್ಗತ ಅಸ್ಮತ್ ಕುಲದೇವತಾಭಿನ್ನ ಶ್ರೀಪದ್ಮಿನಿ ಪುರುಷೋತ್ತಮ ಪ್ರೇರಣಯಾ ಪದ್ಮಿನಿ ಪುರುಷೋತ್ತಮ ಪ್ರೀತ್ಯರ್ಥಂ, ….. ಗೋತ್ರಸ್ಯ, …. ಶರ್ಮಣ: ಮಮ ಧರ್ಮ – ಅರ್ಥ – ಕಾಮ – ಮೋಕ್ಷ ಪ್ರಾರ್ತ್ಯರ್ಥಂ, ಜ್ಞಾನ, ಭಕ್ತಿ ವೈರಾಗ್ಯ ಸಿದ್ದ್ಯರ್ಥಂ ನಿಖಿಲಪಾಪಕ್ಷಯ ಶಮನ ಪೂರ್ವಕ ಪುತ್ರ, ಪೌತ್ರ, ಧನ, ಧಾನ್ಯ, ಕ್ಷೇಮ ಸಮೃದ್ಧಿ ಲೋಕದ್ವಯ ಸುಖಹೇತು, ಭೂದಾನ್ ಫಲಪ್ರಾಪ್ತೈ ಅಪೂಪ ಛಿದ್ರ ಸಮಸಂಖ್ಯ ವರ್ಷ ಸಹಸ್ರಾವಧಿ ಸ್ವರ್ಲೋಕನಿವಾಸಾದಿ ಫಲ ಸಿದ್ದ್ಯರ್ಥಂ ಅಧಿಕಮಾಸ ಪ್ರಯುಕ್ತ ತ್ರಯ ತ್ರಿಂಶತ್ ಅಪೂಪದಾನಮಹಂ ಕರಿಷ್ಯೇ |
Ācamana, praṇāyāma, dēśakāla uccāraṇa, ….. Ēvaṅguṇa viśēṣaṇa viśiṣṭāyāṁ śubhatithau asmat guruvantargata, śrī rāghavēndratīrtha guruvantargata, traya: Trinśak kōṭi dēvatāntargata bhāratīramaṇa mukhyaprāṇāntargata asmat kuladēvatābhinna śrīpadmini puruṣōttama prēraṇayā padmini puruṣōttama prītyarthaṁ, ….. Gōtrasya, …. Śarmaṇa: Mama dharma – artha – kāma – mōkṣa prārtyarthaṁ, jñāna, bhakti vairāgya siddyarthaṁ nikhilapāpakṣaya śamana pūrvaka putra, pautra, dhana, dhān’ya, kṣēma samr̥d’dhi lōkadvaya sukhahētu, bhūdān phalaprāptai apūpa chidra samasaṅkhya varṣa sahasrāvadhi svarlōkanivāsādi phala siddyarthaṁ adhikamāsa prayukta traya trinśat apūpadānamahaṁ kariṣyē |
Apoopa dana mantra
विष्णुरूपी सहस्रांशुः सर्वपापप्रणाशनः |
अपूपान्नप्रदानेन मम पापं व्यपोहतु ||
नारायण जगद्बीज भास्करप्रतिरूपक |
व्रतेनानेन पुत्रांश्च सम्पदं चाभिवर्धय ||
यस्य हस्ते गदाचक्रे गरुडो यस्य वाहनम् |
शङ्खः करतले यस्य स मे विष्णुः प्रसिदतु ||
कलाकाष्ठादिरूपेण निमेषघटिकादिना |
यो वञ्चयति भूतानि तस्मै कालात्मने नमः ||
कुरुक्षेत्रमं देशः कालः पर्व द्विजो हरिः |
पृथ्वीसममिदं दानं गृहाण पुरुषोत्तम ||
मलानां विषुद्ध्यर्थं पापप्रशमनाय च |
पुत्रपौत्र्यादिवृद्ध्यर्थं तव दास्यामि भास्कर ||
Viṣṇurūpī sahasrānśuḥ sarvapāpapraṇāśanaḥ |
apūpānnapradānēna mama pāpaṁ vyapōhatu ||
nārāyaṇa jagadbīja bhāskarapratirūpaka |
vratēnānēna putrānśca sampadaṁ cābhivardhaya ||
yasya hastē gadācakrē garuḍō yasya vāhanam |
śaṅkhaḥ karatalē yasya sa mē viṣṇuḥ prasidatu ||
kalākāṣṭhādirūpēṇa nimēṣaghaṭikādinā |
yō vañcayati bhūtāni tasmai kālātmanē namaḥ ||
kurukṣētramaṁ dēśaḥ kālaḥ parva dvijō hariḥ |
pr̥thvīsamamidaṁ dānaṁ gr̥hāṇa puruṣōttama ||
malānāṁ viṣud’dhyarthaṁ pāpapraśamanāya ca |
putrapautryādivr̥d’dhyarthaṁ tava dāsyāmi bhāskara ||