ಅನಂತಂ ವಾಸುಕಿಂ ಶೇಷಂ ಪದ್ಮನಾಭಂ ಚ ಕಂಬಲಂ
ಶಂಖಪಾಲಂ ದೃತರಾಷ್ಟ್ರಂ ತಕ್ಷಕಂ ಕಾಲಿಯಂ ತಥಾ
Anantam Vasukim Shesham Padmanabham cha Kambalam
Shankhapalam Dhartarashtram Takshakam Kaliyam Tatha
Phala Sruthi
Etani Nava Navaami Naganancha Mahatmana
Sayam Patenityam Prathahkaale Visheshita
Tasya Vishabhayam Naasti Sarvatra Vijayaa Bhaveth
अनंतं वासुकिं शेषं पद्मनाभं च कंबलं।
शंखपालं धार्तराष्ट्रं तक्षकं कालियं तथा।।
LikeLike
फल श्रुति-
एतानि नवनामानि नागानां च महात्मना।
सायंकाले पठेन्नित्यं प्रात:काले विशेषत:||
LikeLike
तस्य विषभयं नास्तिक सर्वत्र विजयी भवेत।।
LikeLike